English to Sanskrit Translation - 5
English to Sanskrit Translation - 5
| English | Sanskrit |
| Krishna is going for food. | कृष्णः गच्छति अन्नाय| |
| Krishna and Shiva are going for food. | कृष्णः च शिवः गच्छतः अन्नाय| |
| Krishna , Shiva and Ram are going for food. | कृष्णः , शिवः च रामः गच्छन्ति अन्नाय| |
| Krishna went for food. | कृष्णः अगच्छत् अन्नाय| |
| Krishna and Shiva went for food. | कृष्णः च शिवः अगच्छताम् अन्नाय| |
| Krishna , Shiva and Ram went for food. | कृष्णः , शिवः च रामः अगच्छन् अन्नाय| |
| Krishna goes for food. | कृष्णः गच्छति अन्नाय| |
| Krishna and Shiva go for food. | कृष्णः च शिवः गच्छतः अन्नाय| |
| Krishna , Shiva and Ram go for food. | कृष्णः , शिवः च रामः गच्छन्ति अन्नाय| |
| Krishna will go for food. | कृष्णः गमिष्यति अन्नाय| |
| Krishna and Shiva will go for food. | कृष्णः च शिवः गमिष्यतः अन्नाय| |
| Krishna , Shiva and Ram will go for food. | कृष्णः , शिवः च रामः गमिष्यन्ति अन्नाय| |
| Krishna has gone for food. | कृष्णः गतवान् अन्नाय| |
| Krishna and Shiva have gone for food. | कृष्णः च शिवः गतवन्तौ अन्नाय| |
| Krishna , Shiva and Ram have gone for food. | कृष्णः , शिवः च रामः गतवन्तः अन्नाय| |
No comments:
Post a Comment