English to Sanskrit Translation - 6
| English | Sanskrit |
| The cat and the cow are going. | बिडालः च धेनुः गच्छतः| |
| The cat and the cow go. | बिडालः च धेनुः गच्छतः| |
| The cat and the cow went. | बिडालः च धेनुः अगच्छताम्| |
| The cat and the cow shall go. | बिडालः च धेनुः गमिष्यतः| |
| The cat and the cow have gone. | बिडालः च धेनुः गतवत्यौ| |
| The cat , the cow and the man are going. | बिडालः , धेनुः च नरः गच्छन्ति| |
| The cat , the cow and the man go. | बिडालः , धेनुः च नरः गच्छन्ति| |
| The cat , the cow and the man went. | बिडालः , धेनुः च नरः अगच्छन्| |
| The cat , the cow and the man shall go. | बिडालः , धेनुः च नरः गमिष्यन्ति| |
| The cat , the cow and the man have gone. | बिडालः , धेनुः च नरः गतवन्तः| |
| Ram and the cow are going. | रामः धेनुः गच्छतः| |
| Ram and the cow go. | रामः धेनुः गच्छतः| |
| Ram and the cow went. | रामः धेनुः अगच्छताम्| |
| Ram and the cow shall go. | रामः धेनुः गमिष्यतः| |
| Ram and the cow have gone. | रामः धेनुः गतवत्यौ| |
No comments:
Post a Comment