Pages

Wednesday, February 8, 2012

Sanskrit Text Books

1. Beginner Level
a. First Book of Sanskrit - Ramkrishna Gopal Bhandarkar (1895)
b. A Sanskrit Manual For High Schools - Part I - R. Antoine (1968)
c. The Sanskrit Teacher - Part - I - Kamalashankar Trivedi (1915)
d. A Smaller Sanskrit Grammar for the Use of Schools - Moreshvara Ramachandra Kale (1924)

2. Intermediate Level
a. Second Book of Sanskrit - Ramkrishna Gopal Bhandarkar (1908)
b. A Sanskrit Manual For High Schools - Part I - R. Antoine (1970)
c. The Sanskrit Teacher - Part - II - Kamalashankar Trivedi (1915)
d. A Higher Sanskrit Grammar for the Use of Schools and Colleges - Moreshvara Ramachandra Kale (1894)
c. Students Guide To Sanskrit Composition - Vaman Shivaram Apte (1925)

3. Advanced Level
1. The Siddhanta Kaumadi of Bhattoji Dikshitar - Translated by Srisa Chandra Vasu
2. Mahabhashya - Translated by Srisa Chandra Vasu

4. Others / Written by non-Indians
1. Sanskrit Grammar - William Dwight Whitney (1889)
2. A Sanskrit Primer - E.D. Perry (1885)
3. Sanskrit Reader - Charles Rockwell Lanman (1883)
4. An introduction to the grammar of Sanskrit Language - H.H. Wilson (1841)

Monday, February 6, 2012

Verbs - Tenth Conjugation

कथ् । कथयति कथयतः कथयन्ति कथयसि कथयथः कथयथ कथयामि कथयावः कथयामः
गण् । गणयति गणयतः गणयन्ति गणयसि गणयथः गणयथ गणयामि गणयावः गणयामः
घुष् । घोषयति घोषयतः घोषयन्ति घोषयसि घोषयथः घोषयथ घोषयामि घोषयावः घोषयामः
चिन्त् । चिन्तयति चिन्तयतः चिन्तयन्ति चिन्तयसि चिन्तयथः चिन्तयथ चिन्तयामि चिन्तयावः चिन्तयामः
चुर् । चोरयति चोरयतः चोरयन्ति चोरयसि चोरयथः चोरयथ चोरयामि चोरयावः चोरयामः
प्रथ् । प्रथयति प्रथयतः प्रथयन्ति प्रथयसि प्रथयथः प्रथयथ प्रथयामि प्रथयावः प्रथयामः
प्रीण् । प्रीणयति प्रीणयतः प्रीणयन्ति प्रीणयसि प्रीणयथः प्रीणयथ प्रीणयामि प्रीणयावः प्रीणयामः
रच् । रचयति रचयतः रचयन्ति रचयसि रचयथः रचयथ रचयामि रचयावः रचयामः
स्पृह् । स्पृहयति स्पृहयतः स्पृहयन्ति स्पृहयसि स्पृहयथः स्पृहयथ स्पृहयामि स्पृहयावः स्पृहयामः
तड् । ताडयति ताडयतः ताडयन्ति ताडयसि ताडयथः ताडयथ ताडयामि ताडयावः ताडयामः
पूज् । पूजयति पूजयतः पूजयन्ति पूजयसि पूजयथः पूजयथ पूजयामि पूजयावः पूजयामः
वर्ण् । वर्णयति वर्णयतः वर्णयन्ति वर्णयसि वर्णयथः वर्णयथ वर्णयामि वर्णयावः वर्णयामः
सान्त्व् । सान्त्वयति सान्त्वयतः सान्त्वयन्ति सान्त्वयसि सान्त्वयथः सान्त्वयथ सान्त्वयामि सान्त्वयावः सान्त्वयामः
क्षल् । क्षालयति क्षालयतः क्षालयन्ति क्षालयसि क्षालयथः क्षालयथ क्षालयामि क्षालयावः क्षालयामः
तुल् । तोलयति तोलयतः तोलयन्ति तोलयसि तोलयथः तोलयथ तोलयामि तोलयावः तोलयामः
भूष् । भूषयति भूषयतः भूषयन्ति भूषयसि भूषयथः भूषयथ भूषयामि भूषयावः भूषयामः

Saturday, February 4, 2012

Verbs - Sixth Conjugation

इच्छ् । to wish | इच्छति इच्छतः इच्छन्ति इच्छसि इच्छथः इच्छथ इच्छामि इच्छावः इच्छामः
पृच्छ् । to ask | पृच्छति पृच्छतः पृच्छन्ति पृच्छसि पृच्छथः पृच्छथ पृच्छामि पृच्छावः पृच्छामः
मुञ्च् । to leave, to release| मुञ्चति मुञ्चतः मुञ्चन्ति मुञ्चसि मुञ्चथः मुञ्चथ मुञ्चामि मुञ्चावः मुञ्चामः
विश् । to enter| विशति विशतः विशन्ति विशसि विशथः विशथ विशामि विशावः विशामः
सृज् । to abandon, to create| सृजति सृजतः सृजन्ति सृजसि सृजथः सृजथ सृजामि सृजावः सृजामः
स्पृष् । to touch| स्पृषति स्पृषतः स्पृषन्ति स्पृषसि स्पृषथः स्पृषथ स्पृषामि स्पृषावः स्पृषामः
क्षिप् । to throw| क्षिपति क्षिपतः क्षिपन्ति क्षिपसि क्षिपथः क्षिपथ क्षिपामि क्षिपावः क्षिपामः
तुद् । to inflict pain on| तुदति तुदतः तुदन्ति तुदसि तुदथः तुदथ तुदामि तुदावः तुदामः
दिश् । to show| दिशति दिशतः दिशन्ति दिशसि दिशथः दिशथ दिशामि दिशावः दिशामः
सिञ्च् । to sprinkle| सिञ्चति सिञ्चतः सिञ्चन्ति सिञ्चसि सिञ्चथः सिञ्चथ सिञ्चामि सिञ्चावः सिञ्चामः
उच्छ् । to glean| उच्छति उच्छतः उच्छन्ति उच्छसि उच्छथः उच्छथ उच्छामि उच्छावः उच्छामः
स्फुर् । to throb| स्फुरति स्फुरतः स्फुरन्ति स्फुरसि स्फुरथः स्फुरथ स्फुरामि स्फुरावः स्फुरामः

Verbs - Fourth Conjugation

नश् । to perish | नश्यति नश्यतः नश्यन्ति नश्यसि नश्यथः नश्यथ नश्यामि नश्यावः नश्यामः
नृत् । to dance | नृत्यति नृत्यतः नृत्यन्ति नृत्यसि नृत्यथः नृत्यथ नृत्यामि नृत्यावः नृत्यामः
पुष् । to nourish | पुष्यति पुष्यतः पुष्यन्ति पुष्यसि पुष्यथः पुष्यथ पुष्यामि पुष्यावः पुष्यामः
मुह् । to be silly, to faint | मुह्यति मुह्यतः मुह्यन्ति मुह्यसि मुह्यथः मुह्यथ मुह्यामि मुह्यावः मुह्यामः
लुभ् । to covet | लुभ्यति लुभ्यतः लुभ्यन्ति लुभ्यसि लुभ्यथः लुभ्यथ लुभ्यामि लुभ्यावः लुभ्यामः
अस् । to throw | अस्यति अस्यतः अस्यन्ति अस्यसि अस्यथः अस्यथ अस्यामि अस्यावः अस्यामः
कुस् । to embrace | कुस्यति कुस्यतः कुस्यन्ति कुस्यसि कुस्यथः कुस्यथ कुस्यामि कुस्यावः कुस्यामः
तुष् । to be pleased | तुष्यति तुष्यतः तुष्यन्ति तुष्यसि तुष्यथः तुष्यथ तुष्यामि तुष्यावः तुष्यामः
लुट् । to wallow | लुट्यति लुट्यतः लुट्यन्ति लुट्यसि लुट्यथः लुट्यथ लुट्यामि लुट्यावः लुट्यामः
शुष् । to dry | शुष्यति शुष्यतः शुष्यन्ति शुष्यसि शुष्यथः शुष्यथ शुष्यामि शुष्यावः शुष्यामः
कुप् । to be angry | कुप्यति कुप्यतः कुप्यन्ति कुप्यसि कुप्यथः कुप्यथ कुप्यामि कुप्यावः कुप्यामः
क्षुभ् । to be agitated | क्षुभ्यति क्षुभ्यतः क्षुभ्यन्ति क्षुभ्यसि क्षुभ्यथः क्षुभ्यथ क्षुभ्यामि क्षुभ्यावः क्षुभ्यामः

Friday, February 3, 2012

Verbs - First Conjugation

Rules available at : http://sanskritshiksha.blogspot.in/2011/06/first-conjugation.html
गच्छ् । to go | गच्छति गच्छतः गच्छन्ति गच्छसि गच्छथः गच्छथ गच्छामि गच्छावः गच्छामः
नी । to lead, to carry | नयति नयतः नयन्ति नयसि नयथः नयथ नयामि नयावः नयामः
पत् । to fall | पतति पततः पतन्ति पतसि पतथः पतथ पतामि पतावः पतामः
भू । to be, to become | भवति भवतः भवन्ति भवसि भवथः भवथ भवामि भवावः भवामः
रक्ष् । to protect| रक्षति रक्षतः रक्षन्ति रक्षसि रक्षथः रक्षथ रक्षामि रक्षावः रक्षामः
वद् । to speak | वदति वदतः वदन्ति वदसि वदथः वदथ वदामि वदावः वदामः
वस् । to dwell | वसति वसतः वसन्ति वससि वसथः वसथ वसामि वसावः वसामः
सृ । to move | सरति सरतः सरन्ति सरसि सरथः सरथ सरामि सरावः सरामः
चर् । to go, to walk | चरति चरतः चरन्ति चरसि चरथः चरथ चरामि चरावः चरामः
त्यज् । to abandon | त्यजति त्यजतः त्यजन्ति त्यजसि त्यजथः त्यजथ त्यजामि त्यजावः त्यजामः
दह् । to burn | दहति दहतः दहन्ति दहसि दहथः दहथ दहामि दहावः दहामः
नम् । to bow to, to salute | नमति नमतः नमन्ति नमसि नमथः नमथ नमामि नमावः नमामः
पच् । to cook | पचति पचतः पचन्ति पचसि पचथः पचथ पचामि पचावः पचामः
बुध् । to know, to understand | बोधति बोधतः बोधन्ति बोधसि बोधथः बोधथ बोधामि बोधावः बोधामः
जि । to conquer | जयति जयतः जयन्ति जयसि जयथः जयथ जयामि जयावः जयामः
पश्य् । to see | पश्यति पश्यतः पश्यन्ति पश्यसि पश्यथः पश्यथ पश्यामि पश्यावः पश्यामः
धाव् । to tun | धावति धावतः धावन्ति धावसि धावथः धावथ धावामि धावावः धावामः
पिब् । to drink | पिबति पिबतः पिबन्ति पिबसि पिबथः पिबथ पिबामि पिबावः पिबामः
यज् । to worship | यजति यजतः यजन्ति यजसि यजथः यजथ यजामि यजावः यजामः
वह् । to bear, to blow, to flow | वहति वहतः वहन्ति वहसि वहथः वहथ वहामि वहावः वहामः
स्मृ । to remember | स्मरति स्मरतः स्मरन्ति स्मरसि स्मरथः स्मरथ स्मरामि स्मरावः स्मरामः
हृ । to take away | to remove | हरति हरतः हरन्ति हरसि हरथः हरथ हरामि हरावः हरामः
अट् । to wander, to ramble | अटति अटतः अटन्ति अटसि अटथः अटथ अटामि अटावः अटामः
चल् । to go, to move | चलति चलतः चलन्ति चलसि चलथः चलथ चलामि चलावः चलामः
जल्प् । to prattle | जल्पति जल्पतः जल्पन्ति जल्पसि जल्पथः जल्पथ जल्पामि जल्पावः जल्पामः
निन्द् । to censure | निन्दति निन्दतः निन्दन्ति निन्दसि निन्दथः निन्दथ निन्दामि निन्दावः निन्दामः
शंस् । to praise or tell | शंसति शंसतः शंसन्ति शंससि शंसथः शंसथ शंसामि शंसावः शंसामः
क्षि । to waste away | क्षयति क्षयतः क्षयन्ति क्षयसि क्षयथः क्षयथ क्षयामि क्षयावः क्षयामः
द्रु । to water, to be wet | द्रवति द्रवतः द्रवन्ति द्रवसि द्रवथः द्रवथ द्रवामि द्रवावः द्रवामः
रुह् । to grow | रोहति रोहतः रोहन्ति रोहसि रोहथः रोहथ रोहामि रोहावः रोहामः
तिष्ठ् । to stand | तिष्ठति तिष्ठतः तिष्ठन्ति तिष्ठसि तिष्ठथः तिष्ठथ तिष्ठामि तिष्ठावः तिष्ठामः
ह्वे । to call | ह्वयति ह्वयतः ह्वयन्ति ह्वयसि ह्वयथः ह्वयथ ह्वयामि ह्वयावः ह्वयामः