Pages

Tuesday, August 14, 2012

Panini Reinterpreted - 01 - First Case-Affix

Agent in agreement with verb
इश्वरोऽस्ति - God is/ exists
गुरुः प्रसीदति - The teacher is pleased
देवो वर्षति - it rains [देव = इन्द्र, मेघ]
सिंहः क्रामति - the tiger paces
आक्रमते सूर्यः - the sun rises
स्यन्दन्ते सरितः - the stream flows
प्रचरति रामायणकथा - tthe story of Ramayana circulates
वाति वातः - the breeze blows
श्राति पयः - the milk is boiling
जीर्यन्ति वासांसि - the clothes are wearing out
उन्मीलन्ति पङ्कजानि - the lotuses are blooming
निमीलन्ति कुमुदानि - the lilies are closing in

Object in agreement with verb
शास्त्रं श्रूयते - the scripture is learnt
देवोऽधीयते - the Veda is studied
धर्मश्चर्यते - dharma is practiced

Instrumental Pseudo-Agent in agreement with verb
काष्ठानि पचन्ति - fuel cooks
असिश्छिनत्ति - the sword cuts
स्थालि पचति - the cooking pot cooks

From: Panini Reinterpreted, First-Case Affix, Charu Dev Shastri, Page 3

Monday, August 13, 2012

Sanskrit Teacher - Lesson III

LESSON - III

1st conjugation
[ वस् - to dwell] वसतः - [they two] dwell
[ वद् - to speak] वदतः - [they two] speak
[ चर् - to move] चरतः - [they two] move
[ पठ् - to learn] पठन्ति - [they] learn
[ दह् - to burn] दहन्ति - [they] burn
[ पत् - to fall] पतन्ति - [they] fall
[ नम् - to bow] नमन्ति - [they] bow

10th conjugation
[ पूज् - to worship] पूजयतः - [they two] worship
[ कथ् - to tell] कथयतः - [they two] tell
[ गण् - to count] गणयतः - [they two] count
[ रच् - to arrange] रचयन्ति - [they] arrange
[ स्पृह् - to desire] स्पृहयन्ति - [they] desire
[ पीड् - to give trouble] पीडयन्ति - [they] give trouble
[ सूच् - to suggest] सूचयन्ति - [they] suggest

1st conjugation
[ जि - to conquer] जयति - [he] conquers
[ नी - to lead] नयति - [he] leads
[ भू - to become/ is] भवति - [he] is/ becomes
[ स्मृ - to remember] स्मरति - [he] remembers
[ तॄ - to cross] तरति - [he] crosses
[ बुध् - to know] बोधति - [he] knows

10th conjugation
[ नट् - to dance/ act] नाटयति - [he] acts
1st conjugation
[ चुर् - to steal] चोरयति - [he] steals
1st conjugation
[ क्षल् - to wash] क्षालयति - [he] washes
1st conjugation
[ धृ - to hold] धारयति - [he] holds

From: The Sanskrit Teacher by Kamalashankar Trivedi (Pg 3 - 5) 

Sanskrit Teacher - Lesson II


LESSON - II

6th conjugation
[ सृज् - to create] सृजति - he creates
[ लिख् - to write] लिखति - he writes
[ विश् - to enter] विशति - he enters
[ स्पॄश् - to touch] स्पृशति - he touches
[ दिश् - to show] दिशति - he shows

4th conjugation
[ नश् - to perish] नश्यति - he perishes
[ नृत् - to dance] नृत्यति - he dances
[ कुप् - to be angry] कुप्यति - he becomes angry
[ लुभ् - to be greedy] लुभ्यति - he becomes greedy
[ कुप् - to be angry] क्रुध्यति - he becomes angry

From: The Sanskrit Teacher by Kamalashankar Trivedi (Pg 2 - 3)

Thursday, June 28, 2012

Passive Verb List 2

क्रीड्यते क्रीड्येते क्रीड्यन्ते क्रीड्यसे क्रीड्येथे क्रीड्यध्वे क्रीड्ये क्रीड्यावहे क्रीड्यामहे
त्वर्यते त्वर्येते त्वर्यन्ते त्वर्यसे त्वर्येथे त्वर्यध्वे त्वर्ये त्वर्यावहे त्वर्यामहे
गद्यते गद्येते गद्यन्ते गद्यसे गद्येथे गद्यध्वे गद्ये गद्यावहे गद्यामहे
छिद्यते छिद्येते छिद्यन्ते छिद्यसे छिद्येथे छिद्यध्वे छिद्ये छिद्यावहे छिद्यामहे
भिद्यते भिद्येते भिद्यन्ते भिद्यसे भिद्येथे भिद्यध्वे भिद्ये भिद्यावहे भिद्यामहे
विद्यते विद्येते विद्यन्ते विद्यसे विद्येथे विद्यध्वे विद्ये विद्यावहे विद्यामहे
स्विद्यते स्विद्येते स्विद्यन्ते स्विद्यसे स्विद्येथे स्विद्यध्वे स्विद्ये स्विद्यावहे स्विद्यामहे
क्रन्द्यते क्रन्द्येते क्रन्द्यन्ते क्रन्द्यसे क्रन्द्येथे क्रन्द्यध्वे क्रन्द्ये क्रन्द्यावहे क्रन्द्यामहे
पद्यते पद्येते पद्यन्ते पद्यसे पद्येथे पद्यध्वे पद्ये पद्यावहे पद्यामहे
नद्यते नद्येते नद्यन्ते नद्यसे नद्येथे नद्यध्वे नद्ये नद्यावहे नद्यामहे
सद्यते सद्येते सद्यन्ते सद्यसे सद्येथे सद्यध्वे सद्ये सद्यावहे सद्यामहे
मुद्यते मुद्येते मुद्यन्ते मुद्यसे मुद्येथे मुद्यध्वे मुद्ये मुद्यावहे मुद्यामहे
अद्यते अद्येते अद्यन्ते अद्यसे अद्येथे अद्यध्वे अद्ये अद्यावहे अद्यामहे
रुद्यते रुद्येते रुद्यन्ते रुद्यसे रुद्येथे रुद्यध्वे रुद्ये रुद्यावहे रुद्यामहे
तुद्यते तुद्येते तुद्यन्ते तुद्यसे तुद्येथे तुद्यध्वे तुद्ये तुद्यावहे तुद्यामहे
नुद्यते नुद्येते नुद्यन्ते नुद्यसे नुद्येथे नुद्यध्वे नुद्ये नुद्यावहे नुद्यामहे
सूद्यते सूद्येते सूद्यन्ते सूद्यसे सूद्येथे सूद्यध्वे सूद्ये सूद्यावहे सूद्यामहे
नन्द्यते नन्द्येते नन्द्यन्ते नन्द्यसे नन्द्येथे नन्द्यध्वे नन्द्ये नन्द्यावहे नन्द्यामहे
आनन्द्यते आनन्द्येते आनन्द्यन्ते आनन्द्यसे आनन्द्येथे आनन्द्यध्वे आनन्द्ये आनन्द्यावहे आनन्द्यामहे
वन्द्यते वन्द्येते वन्द्यन्ते वन्द्यसे वन्द्येथे वन्द्यध्वे वन्द्ये वन्द्यावहे वन्द्यामहे
स्पन्द्यते स्पन्द्येते स्पन्द्यन्ते स्पन्द्यसे स्पन्द्येथे स्पन्द्यध्वे स्पन्द्ये स्पन्द्यावहे स्पन्द्यामहे
निन्द्यते निन्द्येते निन्द्यन्ते निन्द्यसे निन्द्येथे निन्द्यध्वे निन्द्ये निन्द्यावहे निन्द्यामहे
ह्लाद्यते ह्लाद्येते ह्लाद्यन्ते ह्लाद्यसे ह्लाद्येथे ह्लाद्यध्वे ह्लाद्ये ह्लाद्यावहे ह्लाद्यामहे
युध्यते युध्येते युध्यन्ते युध्यसे युध्येथे युध्यध्वे युध्ये युध्यावहे युध्यामहे
क्रुध्यते क्रुध्येते क्रुध्यन्ते क्रुध्यसे क्रुध्येथे क्रुध्यध्वे क्रुध्ये क्रुध्यावहे क्रुध्यामहे
क्षुध्यते क्षुध्येते क्षुध्यन्ते क्षुध्यसे क्षुध्येथे क्षुध्यध्वे क्षुध्ये क्षुध्यावहे क्षुध्यामहे
शुध्यते शुध्येते शुध्यन्ते शुध्यसे शुध्येथे शुध्यध्वे शुध्ये शुध्यावहे शुध्यामहे
रुध्यते रुध्येते रुध्यन्ते रुध्यसे रुध्येथे रुध्यध्वे रुध्ये रुध्यावहे रुध्यामहे
समृध्यते समृध्येते समृध्यन्ते समृध्यसे समृध्येथे समृध्यध्वे समृध्ये समृध्यावहे

Passive Verb List 1

गम्यते गम्येते गम्यन्ते गम्यसे गम्येथे गम्यध्वे गम्ये गम्यावहे गम्यामहे
पठ्यते पठ्येते पठ्यन्ते पठ्यसे पठ्येथे पठ्यध्वे पठ्ये पठ्यावहे पठ्यामहे
दृष्यते दृष्येते दृष्यन्ते दृष्यसे दृष्येथे दृष्यध्वे दृष्ये दृष्यावहे दृष्यामहे
हृष्यते हृष्येते हृष्यन्ते हृष्यसे हृष्येथे हृष्यध्वे हृष्ये हृष्यावहे हृष्यामहे
शिक्ष्यते शिक्ष्येते शिक्ष्यन्ते शिक्ष्यसे शिक्ष्येथे शिक्ष्यध्वे शिक्ष्ये शिक्ष्यावहे शिक्ष्यामहे
खाद्यते खाद्येते खाद्यन्ते खाद्यसे खाद्येथे खाद्यध्वे खाद्ये खाद्यावहे खाद्यामहे
बुध्यते बुध्येते बुध्यन्ते बुध्यसे बुध्येथे बुध्यध्वे बुध्ये बुध्यावहे बुध्यामहे
चल्यते चल्येते चल्यन्ते चल्यसे चल्येथे चल्यध्वे चल्ये चल्यावहे चल्यामहे
रच्यते रच्येते रच्यन्ते रच्यसे रच्येथे रच्यध्वे रच्ये रच्यावहे रच्यामहे
पूज्यते पूज्येते पूज्यन्ते पूज्यसे पूज्येथे पूज्यध्वे पूज्ये पूज्यावहे पूज्यामहे
सेव्यते सेव्येते सेव्यन्ते सेव्यसे सेव्येथे सेव्यध्वे सेव्ये सेव्यावहे सेव्यामहे
तृप्यते तृप्येते तृप्यन्ते तृप्यसे तृप्येथे तृप्यध्वे तृप्ये तृप्यावहे तृप्यामहे
सह्यते सह्येते सह्यन्ते सह्यसे सह्येथे सह्यध्वे सह्ये सह्यावहे सह्यामहे
लभ्यते लभ्येते लभ्यन्ते लभ्यसे लभ्येथे लभ्यध्वे लभ्ये लभ्यावहे लभ्यामहे
चिन्त्यते चिन्त्येते चिन्त्यन्ते चिन्त्यसे चिन्त्येथे चिन्त्यध्वे चिन्त्ये चिन्त्यावहे चिन्त्यामहे
शक्यते शक्येते शक्यन्ते शक्यसे शक्येथे शक्यध्वे शक्ये शक्यावहे शक्यामहे

Tuesday, June 26, 2012

Atmanepada Verb List

कम्पते कम्पेते कम्पन्ते कम्पसे कम्पेथे कम्पध्वे कम्पे कम्पावहे कम्पामहे
ईक्षते ईक्षेते ईक्षन्ते ईक्षसे ईक्षेथे ईक्षध्वे ईक्षे ईक्षावहे ईक्षामहे
प्रकाशते प्रकाशेते प्रकाशन्ते प्रकाशसे प्रकाशेथे प्रकाशध्वे प्रकाशे प्रकाशावहे प्रकाशामहे
मोदते मोदेते मोदन्ते मोदसे मोदेथे मोदध्वे मोदे मोदावहे मोदामहे
यतते यतेते यतन्ते यतसे यतेथे यतध्वे यते यतावहे यतामहे
आरभते आरभेते आरभन्ते आरभसे आरभेथे आरभध्वे आरभे आरभावहे आरभामहे
रमते रमेते रमन्ते रमसे रमेथे रमध्वे रमे रमावहे रमामहे
रोचते रोचेते रोचन्ते रोचसे रोचेथे रोचध्वे रोचे रोचावहे रोचामहे
लभते लभेते लभन्ते लभसे लभेथे लभध्वे लभे लभावहे लभामहे
वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दध्वे वन्दे वन्दावहे वन्दामहे
वर्तते वर्तेते वर्तन्ते वर्तसे वर्तेथे वर्तध्वे वर्ते वर्तावहे वर्तामहे
वर्धते वर्धेते वर्धन्ते वर्धसे वर्धेथे वर्धध्वे वर्धे वर्धावहे वर्धामहे
वेपते वेपेते वेपन्ते वेपसे वेपेथे वेपध्वे वेपे वेपावहे वेपामहे
शिक्षते शिक्षेते शिक्षन्ते शिक्षसे शिक्षेथे शिक्षध्वे शिक्षे शिक्षावहे शिक्षामहे
शोभते शोभेते शोभन्ते शोभसे शोभेथे शोभध्वे शोभे शोभावहे शोभामहे
श्लाघते श्लाघेते श्लाघन्ते श्लाघसे श्लाघेथे श्लाघध्वे श्लाघे श्लाघावहे श्लाघामहे
सहते सहेते सहन्ते सहसे सहेथे सहध्वे सहे सहावहे सहामहे
सेवते सेवेते सेवन्ते सेवसे सेवेथे सेवध्वे सेवे सेवावहे सेवामहे
अपेक्षते अपेक्षेते अपेक्षन्ते अपेक्षसे अपेक्षेथे अपेक्षध्वे अपेक्षे अपेक्षावहे अपेक्षामहे
परीक्षते परीक्षेते परीक्षन्ते परीक्षसे परीक्षेथे परीक्षध्वे परीक्षे परीक्षावहे परीक्षामहे
आशंसते आशंसेते आशंसन्ते आशंससे आशंसेथे आशंसध्वे आशंसे आशंसावहे आशंसामहे
जायते जायेते जायन्ते जायसे जायेथे जायध्वे जाये जायावहे जायामहे
युध्यते युध्येते युध्यन्ते युध्यसे युध्येथे युध्यध्वे युध्ये युध्यावहे युध्यामहे
म्रियते म्रियेते म्रियन्ते म्रियसे म्रियेथे म्रियध्वे म्रिये म्रियावहे म्रियामहे
विन्दते विन्देते विन्दन्ते विन्दसे विन्देथे विन्दध्वे विन्दे विन्दावहे विन्दामहे
मृगयते मृगयेते मृगयन्ते मृगयसे मृगयेथे मृगयध्वे मृगये मृगयावहे मृगयामहे
क्षमते क्षमेते क्षमन्ते क्षमसे क्षमेथे क्षमध्वे क्षमे क्षमावहे क्षमामहे
प्रगल्भते प्रगल्भेते प्रगल्भन्ते प्रगल्भसे प्रगल्भेथे प्रगल्भध्वे प्रगल्भे प्रगल्भावहे प्रगल्भामहे
डयते डयेते डयन्ते डयसे डयेथे डयध्वे डये डयावहे डयामहे
भिक्षते भिक्षेते भिक्षन्ते भिक्षसे भिक्षेथे भिक्षध्वे भिक्षे भिक्षावहे भिक्षामहे
स्पन्दते स्पन्देते स्पन्दन्ते स्पन्दसे स्पन्देथे स्पन्दध्वे स्पन्दे स्पन्दावहे स्पन्दामहे
स्मयते स्मयेते स्मयन्ते स्मयसे स्मयेथे स्मयध्वे स्मये स्मयावहे स्मयामहे
विस्मयते विस्मयेते विस्मयन्ते विस्मयसे विस्मयेथे विस्मयध्वे विस्मये विस्मयावहे विस्मयामहे
स्वादते स्वादेते स्वादन्ते स्वादसे स्वादेथे स्वादध्वे स्वादे स्वादावहे स्वादामहे
अनुरुध्यते अनुरुध्येते अनुरुध्यन्ते अनुरुध्यसे अनुरुध्येथे अनुरुध्यध्वे अनुरुध्ये अनुरुध्यावहे अनुरुध्यामहे
अभिवादयते अभिवादयेते अभिवादयन्ते अभिवादयसे अभिवादयेथे अभिवादयध्वे अभिवादये अभिवादयावहे अभिवादयामहे
निषूदयते निषूदयेते निषूदयन्ते निषूदयसे निषूदयेथे निषूदयध्वे निषूदये निषूदयावहे निषूदयामहे
प्रेक्षते प्रेक्षेते प्रेक्षन्ते प्रेक्षसे प्रेक्षेथे प्रेक्षध्वे प्रेक्षे प्रेक्षावहे प्रेक्षामहे
अवधीरयते अवधीरयेते अवधीरयन्ते अवधीरयसे अवधीरयेथे अवधीरयध्वे अवधीरये अवधीरयावहे अवधीरयामहे
कथते कथेते कथन्ते कथसे कथेथे कथध्वे कथे कथावहे कथामहे

Wednesday, February 8, 2012

Sanskrit Text Books

1. Beginner Level
a. First Book of Sanskrit - Ramkrishna Gopal Bhandarkar (1895)
b. A Sanskrit Manual For High Schools - Part I - R. Antoine (1968)
c. The Sanskrit Teacher - Part - I - Kamalashankar Trivedi (1915)
d. A Smaller Sanskrit Grammar for the Use of Schools - Moreshvara Ramachandra Kale (1924)

2. Intermediate Level
a. Second Book of Sanskrit - Ramkrishna Gopal Bhandarkar (1908)
b. A Sanskrit Manual For High Schools - Part I - R. Antoine (1970)
c. The Sanskrit Teacher - Part - II - Kamalashankar Trivedi (1915)
d. A Higher Sanskrit Grammar for the Use of Schools and Colleges - Moreshvara Ramachandra Kale (1894)
c. Students Guide To Sanskrit Composition - Vaman Shivaram Apte (1925)

3. Advanced Level
1. The Siddhanta Kaumadi of Bhattoji Dikshitar - Translated by Srisa Chandra Vasu
2. Mahabhashya - Translated by Srisa Chandra Vasu

4. Others / Written by non-Indians
1. Sanskrit Grammar - William Dwight Whitney (1889)
2. A Sanskrit Primer - E.D. Perry (1885)
3. Sanskrit Reader - Charles Rockwell Lanman (1883)
4. An introduction to the grammar of Sanskrit Language - H.H. Wilson (1841)

Monday, February 6, 2012

Verbs - Tenth Conjugation

कथ् । कथयति कथयतः कथयन्ति कथयसि कथयथः कथयथ कथयामि कथयावः कथयामः
गण् । गणयति गणयतः गणयन्ति गणयसि गणयथः गणयथ गणयामि गणयावः गणयामः
घुष् । घोषयति घोषयतः घोषयन्ति घोषयसि घोषयथः घोषयथ घोषयामि घोषयावः घोषयामः
चिन्त् । चिन्तयति चिन्तयतः चिन्तयन्ति चिन्तयसि चिन्तयथः चिन्तयथ चिन्तयामि चिन्तयावः चिन्तयामः
चुर् । चोरयति चोरयतः चोरयन्ति चोरयसि चोरयथः चोरयथ चोरयामि चोरयावः चोरयामः
प्रथ् । प्रथयति प्रथयतः प्रथयन्ति प्रथयसि प्रथयथः प्रथयथ प्रथयामि प्रथयावः प्रथयामः
प्रीण् । प्रीणयति प्रीणयतः प्रीणयन्ति प्रीणयसि प्रीणयथः प्रीणयथ प्रीणयामि प्रीणयावः प्रीणयामः
रच् । रचयति रचयतः रचयन्ति रचयसि रचयथः रचयथ रचयामि रचयावः रचयामः
स्पृह् । स्पृहयति स्पृहयतः स्पृहयन्ति स्पृहयसि स्पृहयथः स्पृहयथ स्पृहयामि स्पृहयावः स्पृहयामः
तड् । ताडयति ताडयतः ताडयन्ति ताडयसि ताडयथः ताडयथ ताडयामि ताडयावः ताडयामः
पूज् । पूजयति पूजयतः पूजयन्ति पूजयसि पूजयथः पूजयथ पूजयामि पूजयावः पूजयामः
वर्ण् । वर्णयति वर्णयतः वर्णयन्ति वर्णयसि वर्णयथः वर्णयथ वर्णयामि वर्णयावः वर्णयामः
सान्त्व् । सान्त्वयति सान्त्वयतः सान्त्वयन्ति सान्त्वयसि सान्त्वयथः सान्त्वयथ सान्त्वयामि सान्त्वयावः सान्त्वयामः
क्षल् । क्षालयति क्षालयतः क्षालयन्ति क्षालयसि क्षालयथः क्षालयथ क्षालयामि क्षालयावः क्षालयामः
तुल् । तोलयति तोलयतः तोलयन्ति तोलयसि तोलयथः तोलयथ तोलयामि तोलयावः तोलयामः
भूष् । भूषयति भूषयतः भूषयन्ति भूषयसि भूषयथः भूषयथ भूषयामि भूषयावः भूषयामः

Saturday, February 4, 2012

Verbs - Sixth Conjugation

इच्छ् । to wish | इच्छति इच्छतः इच्छन्ति इच्छसि इच्छथः इच्छथ इच्छामि इच्छावः इच्छामः
पृच्छ् । to ask | पृच्छति पृच्छतः पृच्छन्ति पृच्छसि पृच्छथः पृच्छथ पृच्छामि पृच्छावः पृच्छामः
मुञ्च् । to leave, to release| मुञ्चति मुञ्चतः मुञ्चन्ति मुञ्चसि मुञ्चथः मुञ्चथ मुञ्चामि मुञ्चावः मुञ्चामः
विश् । to enter| विशति विशतः विशन्ति विशसि विशथः विशथ विशामि विशावः विशामः
सृज् । to abandon, to create| सृजति सृजतः सृजन्ति सृजसि सृजथः सृजथ सृजामि सृजावः सृजामः
स्पृष् । to touch| स्पृषति स्पृषतः स्पृषन्ति स्पृषसि स्पृषथः स्पृषथ स्पृषामि स्पृषावः स्पृषामः
क्षिप् । to throw| क्षिपति क्षिपतः क्षिपन्ति क्षिपसि क्षिपथः क्षिपथ क्षिपामि क्षिपावः क्षिपामः
तुद् । to inflict pain on| तुदति तुदतः तुदन्ति तुदसि तुदथः तुदथ तुदामि तुदावः तुदामः
दिश् । to show| दिशति दिशतः दिशन्ति दिशसि दिशथः दिशथ दिशामि दिशावः दिशामः
सिञ्च् । to sprinkle| सिञ्चति सिञ्चतः सिञ्चन्ति सिञ्चसि सिञ्चथः सिञ्चथ सिञ्चामि सिञ्चावः सिञ्चामः
उच्छ् । to glean| उच्छति उच्छतः उच्छन्ति उच्छसि उच्छथः उच्छथ उच्छामि उच्छावः उच्छामः
स्फुर् । to throb| स्फुरति स्फुरतः स्फुरन्ति स्फुरसि स्फुरथः स्फुरथ स्फुरामि स्फुरावः स्फुरामः

Verbs - Fourth Conjugation

नश् । to perish | नश्यति नश्यतः नश्यन्ति नश्यसि नश्यथः नश्यथ नश्यामि नश्यावः नश्यामः
नृत् । to dance | नृत्यति नृत्यतः नृत्यन्ति नृत्यसि नृत्यथः नृत्यथ नृत्यामि नृत्यावः नृत्यामः
पुष् । to nourish | पुष्यति पुष्यतः पुष्यन्ति पुष्यसि पुष्यथः पुष्यथ पुष्यामि पुष्यावः पुष्यामः
मुह् । to be silly, to faint | मुह्यति मुह्यतः मुह्यन्ति मुह्यसि मुह्यथः मुह्यथ मुह्यामि मुह्यावः मुह्यामः
लुभ् । to covet | लुभ्यति लुभ्यतः लुभ्यन्ति लुभ्यसि लुभ्यथः लुभ्यथ लुभ्यामि लुभ्यावः लुभ्यामः
अस् । to throw | अस्यति अस्यतः अस्यन्ति अस्यसि अस्यथः अस्यथ अस्यामि अस्यावः अस्यामः
कुस् । to embrace | कुस्यति कुस्यतः कुस्यन्ति कुस्यसि कुस्यथः कुस्यथ कुस्यामि कुस्यावः कुस्यामः
तुष् । to be pleased | तुष्यति तुष्यतः तुष्यन्ति तुष्यसि तुष्यथः तुष्यथ तुष्यामि तुष्यावः तुष्यामः
लुट् । to wallow | लुट्यति लुट्यतः लुट्यन्ति लुट्यसि लुट्यथः लुट्यथ लुट्यामि लुट्यावः लुट्यामः
शुष् । to dry | शुष्यति शुष्यतः शुष्यन्ति शुष्यसि शुष्यथः शुष्यथ शुष्यामि शुष्यावः शुष्यामः
कुप् । to be angry | कुप्यति कुप्यतः कुप्यन्ति कुप्यसि कुप्यथः कुप्यथ कुप्यामि कुप्यावः कुप्यामः
क्षुभ् । to be agitated | क्षुभ्यति क्षुभ्यतः क्षुभ्यन्ति क्षुभ्यसि क्षुभ्यथः क्षुभ्यथ क्षुभ्यामि क्षुभ्यावः क्षुभ्यामः

Friday, February 3, 2012

Verbs - First Conjugation

Rules available at : http://sanskritshiksha.blogspot.in/2011/06/first-conjugation.html
गच्छ् । to go | गच्छति गच्छतः गच्छन्ति गच्छसि गच्छथः गच्छथ गच्छामि गच्छावः गच्छामः
नी । to lead, to carry | नयति नयतः नयन्ति नयसि नयथः नयथ नयामि नयावः नयामः
पत् । to fall | पतति पततः पतन्ति पतसि पतथः पतथ पतामि पतावः पतामः
भू । to be, to become | भवति भवतः भवन्ति भवसि भवथः भवथ भवामि भवावः भवामः
रक्ष् । to protect| रक्षति रक्षतः रक्षन्ति रक्षसि रक्षथः रक्षथ रक्षामि रक्षावः रक्षामः
वद् । to speak | वदति वदतः वदन्ति वदसि वदथः वदथ वदामि वदावः वदामः
वस् । to dwell | वसति वसतः वसन्ति वससि वसथः वसथ वसामि वसावः वसामः
सृ । to move | सरति सरतः सरन्ति सरसि सरथः सरथ सरामि सरावः सरामः
चर् । to go, to walk | चरति चरतः चरन्ति चरसि चरथः चरथ चरामि चरावः चरामः
त्यज् । to abandon | त्यजति त्यजतः त्यजन्ति त्यजसि त्यजथः त्यजथ त्यजामि त्यजावः त्यजामः
दह् । to burn | दहति दहतः दहन्ति दहसि दहथः दहथ दहामि दहावः दहामः
नम् । to bow to, to salute | नमति नमतः नमन्ति नमसि नमथः नमथ नमामि नमावः नमामः
पच् । to cook | पचति पचतः पचन्ति पचसि पचथः पचथ पचामि पचावः पचामः
बुध् । to know, to understand | बोधति बोधतः बोधन्ति बोधसि बोधथः बोधथ बोधामि बोधावः बोधामः
जि । to conquer | जयति जयतः जयन्ति जयसि जयथः जयथ जयामि जयावः जयामः
पश्य् । to see | पश्यति पश्यतः पश्यन्ति पश्यसि पश्यथः पश्यथ पश्यामि पश्यावः पश्यामः
धाव् । to tun | धावति धावतः धावन्ति धावसि धावथः धावथ धावामि धावावः धावामः
पिब् । to drink | पिबति पिबतः पिबन्ति पिबसि पिबथः पिबथ पिबामि पिबावः पिबामः
यज् । to worship | यजति यजतः यजन्ति यजसि यजथः यजथ यजामि यजावः यजामः
वह् । to bear, to blow, to flow | वहति वहतः वहन्ति वहसि वहथः वहथ वहामि वहावः वहामः
स्मृ । to remember | स्मरति स्मरतः स्मरन्ति स्मरसि स्मरथः स्मरथ स्मरामि स्मरावः स्मरामः
हृ । to take away | to remove | हरति हरतः हरन्ति हरसि हरथः हरथ हरामि हरावः हरामः
अट् । to wander, to ramble | अटति अटतः अटन्ति अटसि अटथः अटथ अटामि अटावः अटामः
चल् । to go, to move | चलति चलतः चलन्ति चलसि चलथः चलथ चलामि चलावः चलामः
जल्प् । to prattle | जल्पति जल्पतः जल्पन्ति जल्पसि जल्पथः जल्पथ जल्पामि जल्पावः जल्पामः
निन्द् । to censure | निन्दति निन्दतः निन्दन्ति निन्दसि निन्दथः निन्दथ निन्दामि निन्दावः निन्दामः
शंस् । to praise or tell | शंसति शंसतः शंसन्ति शंससि शंसथः शंसथ शंसामि शंसावः शंसामः
क्षि । to waste away | क्षयति क्षयतः क्षयन्ति क्षयसि क्षयथः क्षयथ क्षयामि क्षयावः क्षयामः
द्रु । to water, to be wet | द्रवति द्रवतः द्रवन्ति द्रवसि द्रवथः द्रवथ द्रवामि द्रवावः द्रवामः
रुह् । to grow | रोहति रोहतः रोहन्ति रोहसि रोहथः रोहथ रोहामि रोहावः रोहामः
तिष्ठ् । to stand | तिष्ठति तिष्ठतः तिष्ठन्ति तिष्ठसि तिष्ठथः तिष्ठथ तिष्ठामि तिष्ठावः तिष्ठामः
ह्वे । to call | ह्वयति ह्वयतः ह्वयन्ति ह्वयसि ह्वयथः ह्वयथ ह्वयामि ह्वयावः ह्वयामः

Wednesday, January 25, 2012

Nala Damayanti - 01

आसीद् राजा नलो नाम वीरसेन सुतो बली ।
उपपन्नो गुणैर् इष्टै रूपवान् अश्वकोविदः ॥
अतिष्ठन् मनुजेन्द्राणां मूर्ध्नि देवपतिर् यथा ।
उपर्युपरि सर्वेषाम् आदित्य इव तेजसा ॥

AsId rAjA nalo nAma vIrasenasuto balI
upapanno guNAir iShTai rUpavAn aShvakovidaH | 1 |
atiShThan manujendrANAM mUrdhni devapatir yathA
upary upari sarveShAM Aditya iva tejasA  | 2 |

AsId = there was
rAjA = king
nalo/ nala = a person's name
nAma = name

There was a king called Nala.

vIrasena = a person's name
suto/ suta = son
balI = strong

The son of Virasena. Strong.

upapanno / upapanna from upa & pad = developed / having/ possessing
guNAir = qualities
iShTai from ichCh (wish) = desirable
rUpavAn = attractive
aShva = horse
kovidaH = expertise

Having desirable qualities, attractive and knowledgeable in horsemanship.

atiShThan = placed
manujendrANAM = among princes
mUrdhni = head
devapatir = lord of Gods i.e Indra
yathA = like, similar to

Leader among princes, like Indra, the lord of Gods.

upary upari = high above
sarveShAM = all
Aditya = sun
iva = like
tejasA = brilliant

High above all, brilliant like the sun.

There was a king called Nala, the son of Virasena, strong, having desirable qualities, attractive and knowledgeable in horsemanship. He was a leader among princes, like Indra, the lord of Gods, high above all in terms of brilliance like the sun.
--------------------------------------------------------------------------------------------------
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः ।
अक्षप्रियः सत्यवादी महानक्षौ हिणीपतिः ॥
ईप्सितो नरनारीणाम् उदारः संयतेन्द्रियः ।
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥

brahmaNyo vedavichChUro niShadheShu mahIpatiH |
akShapriyaH satyavAdI mahAnakShau hiNIpatiH ||
Ipsito naranArINAm udAraH saMyatendriyaH |
rakShitA dhanvinAM shreShThaH sAkShAdiva manuH svayam ||

brahmaNyo / brahmaNyaH - of Brahman

वेदविच्छूरो = वेदविच् + शूरो
= वेदवित् + शूरस्
= वेदवित् + शूरः

vedavit = knower of Veda
shUra = strong
niShadeShu = of the niShadha's
mahIpatiH = ruler

The hero was a knower of the Brahman, ruler of Nishadha.

akShapriyaH = axa + priya
axa = a kind of dice game
axapriya - a lover of dice games, or gambling
satyavAdI = truth full
mahAn = great
akShauhiNI = army consisting of ten anIkinIs or 21870 elephants, 21870 chariots, 65610 horse and 109350 foot soldiers
patiH = head

A lover of gambling, a speaker of truth, a great general.

Ipsito / IpasitaH = desired
naranArINAm = of men and women, of people
udAraH = kind
saMyatendriyaH = saMyata + indriyaH = controlled senses

Desired by people, kind and with controlled senses.

Desired by men and women, noble and one who was in control of his senses,
A protector, the best among archers, as if Manu himself were manifest in body.

rakShitA = protector
dhanvinAM = of archery
shreShThaH = supreme
sAkShAdiva = sAkShAt iva = as if, visibly present
manuH svayam = Manu himself

Protector, the greatest of archers, as if Manu himself inhered in him.

The hero was a knower of Brahman, the ruler of Nishadha, a lover of gambling, a speaker of truth, a great general, desired by people, kind, with controlled senses, protector and the greatest of archers. It was as if Manu himself inhered in him.

-------------------------------------------------------------------------------------------------
Conclusion

आसीद् राजा नलो नाम वीरसेन सुतो बली ।
उपपन्नो गुणैर् इष्टै रूपवान् अश्वकोविदः ॥
अतिष्ठन् मनुजेन्द्राणां मूर्ध्नि देवपतिर् यथा ।
उपर्युपरि सर्वेषाम् आदित्य इव तेजसा ॥
ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः ।
अक्षप्रियः सत्यवादी महानक्षौ हिणीपतिः ॥
ईप्सितो नरनारीणाम् उदारः संयतेन्द्रियः ।
रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥

There was a king called Nala, the son of Virasena, strong, having desirable qualities, attractive and knowledgeable in horsemanship. He was a leader among princes, like Indra, the lord of Gods, high above all in terms of brilliance like the sun. The hero was a knower of Brahman, the ruler of Nishadha, a lover of gambling, a speaker of truth, a great general, desired by people, kind, with controlled senses, protector and the greatest of archers. It was as if Manu himself inhered in him.