Pages

Thursday, June 28, 2012

Passive Verb List 2

क्रीड्यते क्रीड्येते क्रीड्यन्ते क्रीड्यसे क्रीड्येथे क्रीड्यध्वे क्रीड्ये क्रीड्यावहे क्रीड्यामहे
त्वर्यते त्वर्येते त्वर्यन्ते त्वर्यसे त्वर्येथे त्वर्यध्वे त्वर्ये त्वर्यावहे त्वर्यामहे
गद्यते गद्येते गद्यन्ते गद्यसे गद्येथे गद्यध्वे गद्ये गद्यावहे गद्यामहे
छिद्यते छिद्येते छिद्यन्ते छिद्यसे छिद्येथे छिद्यध्वे छिद्ये छिद्यावहे छिद्यामहे
भिद्यते भिद्येते भिद्यन्ते भिद्यसे भिद्येथे भिद्यध्वे भिद्ये भिद्यावहे भिद्यामहे
विद्यते विद्येते विद्यन्ते विद्यसे विद्येथे विद्यध्वे विद्ये विद्यावहे विद्यामहे
स्विद्यते स्विद्येते स्विद्यन्ते स्विद्यसे स्विद्येथे स्विद्यध्वे स्विद्ये स्विद्यावहे स्विद्यामहे
क्रन्द्यते क्रन्द्येते क्रन्द्यन्ते क्रन्द्यसे क्रन्द्येथे क्रन्द्यध्वे क्रन्द्ये क्रन्द्यावहे क्रन्द्यामहे
पद्यते पद्येते पद्यन्ते पद्यसे पद्येथे पद्यध्वे पद्ये पद्यावहे पद्यामहे
नद्यते नद्येते नद्यन्ते नद्यसे नद्येथे नद्यध्वे नद्ये नद्यावहे नद्यामहे
सद्यते सद्येते सद्यन्ते सद्यसे सद्येथे सद्यध्वे सद्ये सद्यावहे सद्यामहे
मुद्यते मुद्येते मुद्यन्ते मुद्यसे मुद्येथे मुद्यध्वे मुद्ये मुद्यावहे मुद्यामहे
अद्यते अद्येते अद्यन्ते अद्यसे अद्येथे अद्यध्वे अद्ये अद्यावहे अद्यामहे
रुद्यते रुद्येते रुद्यन्ते रुद्यसे रुद्येथे रुद्यध्वे रुद्ये रुद्यावहे रुद्यामहे
तुद्यते तुद्येते तुद्यन्ते तुद्यसे तुद्येथे तुद्यध्वे तुद्ये तुद्यावहे तुद्यामहे
नुद्यते नुद्येते नुद्यन्ते नुद्यसे नुद्येथे नुद्यध्वे नुद्ये नुद्यावहे नुद्यामहे
सूद्यते सूद्येते सूद्यन्ते सूद्यसे सूद्येथे सूद्यध्वे सूद्ये सूद्यावहे सूद्यामहे
नन्द्यते नन्द्येते नन्द्यन्ते नन्द्यसे नन्द्येथे नन्द्यध्वे नन्द्ये नन्द्यावहे नन्द्यामहे
आनन्द्यते आनन्द्येते आनन्द्यन्ते आनन्द्यसे आनन्द्येथे आनन्द्यध्वे आनन्द्ये आनन्द्यावहे आनन्द्यामहे
वन्द्यते वन्द्येते वन्द्यन्ते वन्द्यसे वन्द्येथे वन्द्यध्वे वन्द्ये वन्द्यावहे वन्द्यामहे
स्पन्द्यते स्पन्द्येते स्पन्द्यन्ते स्पन्द्यसे स्पन्द्येथे स्पन्द्यध्वे स्पन्द्ये स्पन्द्यावहे स्पन्द्यामहे
निन्द्यते निन्द्येते निन्द्यन्ते निन्द्यसे निन्द्येथे निन्द्यध्वे निन्द्ये निन्द्यावहे निन्द्यामहे
ह्लाद्यते ह्लाद्येते ह्लाद्यन्ते ह्लाद्यसे ह्लाद्येथे ह्लाद्यध्वे ह्लाद्ये ह्लाद्यावहे ह्लाद्यामहे
युध्यते युध्येते युध्यन्ते युध्यसे युध्येथे युध्यध्वे युध्ये युध्यावहे युध्यामहे
क्रुध्यते क्रुध्येते क्रुध्यन्ते क्रुध्यसे क्रुध्येथे क्रुध्यध्वे क्रुध्ये क्रुध्यावहे क्रुध्यामहे
क्षुध्यते क्षुध्येते क्षुध्यन्ते क्षुध्यसे क्षुध्येथे क्षुध्यध्वे क्षुध्ये क्षुध्यावहे क्षुध्यामहे
शुध्यते शुध्येते शुध्यन्ते शुध्यसे शुध्येथे शुध्यध्वे शुध्ये शुध्यावहे शुध्यामहे
रुध्यते रुध्येते रुध्यन्ते रुध्यसे रुध्येथे रुध्यध्वे रुध्ये रुध्यावहे रुध्यामहे
समृध्यते समृध्येते समृध्यन्ते समृध्यसे समृध्येथे समृध्यध्वे समृध्ये समृध्यावहे

Passive Verb List 1

गम्यते गम्येते गम्यन्ते गम्यसे गम्येथे गम्यध्वे गम्ये गम्यावहे गम्यामहे
पठ्यते पठ्येते पठ्यन्ते पठ्यसे पठ्येथे पठ्यध्वे पठ्ये पठ्यावहे पठ्यामहे
दृष्यते दृष्येते दृष्यन्ते दृष्यसे दृष्येथे दृष्यध्वे दृष्ये दृष्यावहे दृष्यामहे
हृष्यते हृष्येते हृष्यन्ते हृष्यसे हृष्येथे हृष्यध्वे हृष्ये हृष्यावहे हृष्यामहे
शिक्ष्यते शिक्ष्येते शिक्ष्यन्ते शिक्ष्यसे शिक्ष्येथे शिक्ष्यध्वे शिक्ष्ये शिक्ष्यावहे शिक्ष्यामहे
खाद्यते खाद्येते खाद्यन्ते खाद्यसे खाद्येथे खाद्यध्वे खाद्ये खाद्यावहे खाद्यामहे
बुध्यते बुध्येते बुध्यन्ते बुध्यसे बुध्येथे बुध्यध्वे बुध्ये बुध्यावहे बुध्यामहे
चल्यते चल्येते चल्यन्ते चल्यसे चल्येथे चल्यध्वे चल्ये चल्यावहे चल्यामहे
रच्यते रच्येते रच्यन्ते रच्यसे रच्येथे रच्यध्वे रच्ये रच्यावहे रच्यामहे
पूज्यते पूज्येते पूज्यन्ते पूज्यसे पूज्येथे पूज्यध्वे पूज्ये पूज्यावहे पूज्यामहे
सेव्यते सेव्येते सेव्यन्ते सेव्यसे सेव्येथे सेव्यध्वे सेव्ये सेव्यावहे सेव्यामहे
तृप्यते तृप्येते तृप्यन्ते तृप्यसे तृप्येथे तृप्यध्वे तृप्ये तृप्यावहे तृप्यामहे
सह्यते सह्येते सह्यन्ते सह्यसे सह्येथे सह्यध्वे सह्ये सह्यावहे सह्यामहे
लभ्यते लभ्येते लभ्यन्ते लभ्यसे लभ्येथे लभ्यध्वे लभ्ये लभ्यावहे लभ्यामहे
चिन्त्यते चिन्त्येते चिन्त्यन्ते चिन्त्यसे चिन्त्येथे चिन्त्यध्वे चिन्त्ये चिन्त्यावहे चिन्त्यामहे
शक्यते शक्येते शक्यन्ते शक्यसे शक्येथे शक्यध्वे शक्ये शक्यावहे शक्यामहे

Tuesday, June 26, 2012

Atmanepada Verb List

कम्पते कम्पेते कम्पन्ते कम्पसे कम्पेथे कम्पध्वे कम्पे कम्पावहे कम्पामहे
ईक्षते ईक्षेते ईक्षन्ते ईक्षसे ईक्षेथे ईक्षध्वे ईक्षे ईक्षावहे ईक्षामहे
प्रकाशते प्रकाशेते प्रकाशन्ते प्रकाशसे प्रकाशेथे प्रकाशध्वे प्रकाशे प्रकाशावहे प्रकाशामहे
मोदते मोदेते मोदन्ते मोदसे मोदेथे मोदध्वे मोदे मोदावहे मोदामहे
यतते यतेते यतन्ते यतसे यतेथे यतध्वे यते यतावहे यतामहे
आरभते आरभेते आरभन्ते आरभसे आरभेथे आरभध्वे आरभे आरभावहे आरभामहे
रमते रमेते रमन्ते रमसे रमेथे रमध्वे रमे रमावहे रमामहे
रोचते रोचेते रोचन्ते रोचसे रोचेथे रोचध्वे रोचे रोचावहे रोचामहे
लभते लभेते लभन्ते लभसे लभेथे लभध्वे लभे लभावहे लभामहे
वन्दते वन्देते वन्दन्ते वन्दसे वन्देथे वन्दध्वे वन्दे वन्दावहे वन्दामहे
वर्तते वर्तेते वर्तन्ते वर्तसे वर्तेथे वर्तध्वे वर्ते वर्तावहे वर्तामहे
वर्धते वर्धेते वर्धन्ते वर्धसे वर्धेथे वर्धध्वे वर्धे वर्धावहे वर्धामहे
वेपते वेपेते वेपन्ते वेपसे वेपेथे वेपध्वे वेपे वेपावहे वेपामहे
शिक्षते शिक्षेते शिक्षन्ते शिक्षसे शिक्षेथे शिक्षध्वे शिक्षे शिक्षावहे शिक्षामहे
शोभते शोभेते शोभन्ते शोभसे शोभेथे शोभध्वे शोभे शोभावहे शोभामहे
श्लाघते श्लाघेते श्लाघन्ते श्लाघसे श्लाघेथे श्लाघध्वे श्लाघे श्लाघावहे श्लाघामहे
सहते सहेते सहन्ते सहसे सहेथे सहध्वे सहे सहावहे सहामहे
सेवते सेवेते सेवन्ते सेवसे सेवेथे सेवध्वे सेवे सेवावहे सेवामहे
अपेक्षते अपेक्षेते अपेक्षन्ते अपेक्षसे अपेक्षेथे अपेक्षध्वे अपेक्षे अपेक्षावहे अपेक्षामहे
परीक्षते परीक्षेते परीक्षन्ते परीक्षसे परीक्षेथे परीक्षध्वे परीक्षे परीक्षावहे परीक्षामहे
आशंसते आशंसेते आशंसन्ते आशंससे आशंसेथे आशंसध्वे आशंसे आशंसावहे आशंसामहे
जायते जायेते जायन्ते जायसे जायेथे जायध्वे जाये जायावहे जायामहे
युध्यते युध्येते युध्यन्ते युध्यसे युध्येथे युध्यध्वे युध्ये युध्यावहे युध्यामहे
म्रियते म्रियेते म्रियन्ते म्रियसे म्रियेथे म्रियध्वे म्रिये म्रियावहे म्रियामहे
विन्दते विन्देते विन्दन्ते विन्दसे विन्देथे विन्दध्वे विन्दे विन्दावहे विन्दामहे
मृगयते मृगयेते मृगयन्ते मृगयसे मृगयेथे मृगयध्वे मृगये मृगयावहे मृगयामहे
क्षमते क्षमेते क्षमन्ते क्षमसे क्षमेथे क्षमध्वे क्षमे क्षमावहे क्षमामहे
प्रगल्भते प्रगल्भेते प्रगल्भन्ते प्रगल्भसे प्रगल्भेथे प्रगल्भध्वे प्रगल्भे प्रगल्भावहे प्रगल्भामहे
डयते डयेते डयन्ते डयसे डयेथे डयध्वे डये डयावहे डयामहे
भिक्षते भिक्षेते भिक्षन्ते भिक्षसे भिक्षेथे भिक्षध्वे भिक्षे भिक्षावहे भिक्षामहे
स्पन्दते स्पन्देते स्पन्दन्ते स्पन्दसे स्पन्देथे स्पन्दध्वे स्पन्दे स्पन्दावहे स्पन्दामहे
स्मयते स्मयेते स्मयन्ते स्मयसे स्मयेथे स्मयध्वे स्मये स्मयावहे स्मयामहे
विस्मयते विस्मयेते विस्मयन्ते विस्मयसे विस्मयेथे विस्मयध्वे विस्मये विस्मयावहे विस्मयामहे
स्वादते स्वादेते स्वादन्ते स्वादसे स्वादेथे स्वादध्वे स्वादे स्वादावहे स्वादामहे
अनुरुध्यते अनुरुध्येते अनुरुध्यन्ते अनुरुध्यसे अनुरुध्येथे अनुरुध्यध्वे अनुरुध्ये अनुरुध्यावहे अनुरुध्यामहे
अभिवादयते अभिवादयेते अभिवादयन्ते अभिवादयसे अभिवादयेथे अभिवादयध्वे अभिवादये अभिवादयावहे अभिवादयामहे
निषूदयते निषूदयेते निषूदयन्ते निषूदयसे निषूदयेथे निषूदयध्वे निषूदये निषूदयावहे निषूदयामहे
प्रेक्षते प्रेक्षेते प्रेक्षन्ते प्रेक्षसे प्रेक्षेथे प्रेक्षध्वे प्रेक्षे प्रेक्षावहे प्रेक्षामहे
अवधीरयते अवधीरयेते अवधीरयन्ते अवधीरयसे अवधीरयेथे अवधीरयध्वे अवधीरये अवधीरयावहे अवधीरयामहे
कथते कथेते कथन्ते कथसे कथेथे कथध्वे कथे कथावहे कथामहे