Pages

Thursday, June 28, 2012

Passive Verb List 1

गम्यते गम्येते गम्यन्ते गम्यसे गम्येथे गम्यध्वे गम्ये गम्यावहे गम्यामहे
पठ्यते पठ्येते पठ्यन्ते पठ्यसे पठ्येथे पठ्यध्वे पठ्ये पठ्यावहे पठ्यामहे
दृष्यते दृष्येते दृष्यन्ते दृष्यसे दृष्येथे दृष्यध्वे दृष्ये दृष्यावहे दृष्यामहे
हृष्यते हृष्येते हृष्यन्ते हृष्यसे हृष्येथे हृष्यध्वे हृष्ये हृष्यावहे हृष्यामहे
शिक्ष्यते शिक्ष्येते शिक्ष्यन्ते शिक्ष्यसे शिक्ष्येथे शिक्ष्यध्वे शिक्ष्ये शिक्ष्यावहे शिक्ष्यामहे
खाद्यते खाद्येते खाद्यन्ते खाद्यसे खाद्येथे खाद्यध्वे खाद्ये खाद्यावहे खाद्यामहे
बुध्यते बुध्येते बुध्यन्ते बुध्यसे बुध्येथे बुध्यध्वे बुध्ये बुध्यावहे बुध्यामहे
चल्यते चल्येते चल्यन्ते चल्यसे चल्येथे चल्यध्वे चल्ये चल्यावहे चल्यामहे
रच्यते रच्येते रच्यन्ते रच्यसे रच्येथे रच्यध्वे रच्ये रच्यावहे रच्यामहे
पूज्यते पूज्येते पूज्यन्ते पूज्यसे पूज्येथे पूज्यध्वे पूज्ये पूज्यावहे पूज्यामहे
सेव्यते सेव्येते सेव्यन्ते सेव्यसे सेव्येथे सेव्यध्वे सेव्ये सेव्यावहे सेव्यामहे
तृप्यते तृप्येते तृप्यन्ते तृप्यसे तृप्येथे तृप्यध्वे तृप्ये तृप्यावहे तृप्यामहे
सह्यते सह्येते सह्यन्ते सह्यसे सह्येथे सह्यध्वे सह्ये सह्यावहे सह्यामहे
लभ्यते लभ्येते लभ्यन्ते लभ्यसे लभ्येथे लभ्यध्वे लभ्ये लभ्यावहे लभ्यामहे
चिन्त्यते चिन्त्येते चिन्त्यन्ते चिन्त्यसे चिन्त्येथे चिन्त्यध्वे चिन्त्ये चिन्त्यावहे चिन्त्यामहे
शक्यते शक्येते शक्यन्ते शक्यसे शक्येथे शक्यध्वे शक्ये शक्यावहे शक्यामहे

No comments:

Post a Comment