Pages

Wednesday, September 7, 2016

English to Sanskrit Translation - 7

English to Sanskrit Translation - 7

 Rama has a cow.  रामस्य अस्ति धेनुम्|
 Sita has a cow.  सीतायाः अस्ति धेनुम्|
 The cow has a cow.  धेन्वाः | धेनोः अस्ति धेनुम्|
 The two cows have a cow.  धेन्वोः स्तः धेनुम्|
 The cows have a cow.  धेनूनाम् सन्ति धेनुम्|
 Two Ramas have a cow.  रामयोः स्तः धेनुम्|
 The Ramas have a cow.  रामाणाम् सन्ति धेनुम्|
 You have a cow.  तव अस्ति धेनुम्|
 You two have a cow.  युवयोः स्तः धेनुम्|
 You all have a cow.  युष्माकम् सन्ति धेनुम्|
 Rama had a cow.  रामस्य आसीत् धेनुम्|
 Sita had a cow.  सीतायाः आसीत् धेनुम्|
 The cow had a cow.  धेन्वाः | धेनोः आसीत् धेनुम्|
 The two cows had a cow.  धेन्वोः आस्ताम् धेनुम्|
 The cows had a cow.  धेनूनाम् आसन् धेनुम्|
 Two Ramas had a cow.  रामयोः आस्ताम् धेनुम्|
 The Ramas had a cow.  रामाणाम् आसन् धेनुम्|
 You had a cow.  तव आसीत् धेनुम्|
 You two had a cow.  युवयोः आस्ताम् धेनुम्|
 You all had a cow.  युष्माकम् आसन् धेनुम्|
 Rama shall have a cow.  रामस्य भविष्यति धेनुम्|
 Sita shall have a cow.  सीतायाः भविष्यति धेनुम्|
 The cow shall have a cow.  धेन्वाः | धेनोः भविष्यति धेनुम्|
 The two cows shall have a cow.  धेन्वोः भविष्यतः धेनुम्|
 The cows shall have a cow.  धेनूनाम् भविष्यन्ति धेनुम्|
 Two Ramas shall have a cow.  रामयोः भविष्यतः धेनुम्|
 The Ramas shall have a cow.  रामाणाम् भविष्यन्ति धेनुम्|
 You shall have a cow.  तव भविष्यसि धेनुम्|
 You two shall have a cow.  युवयोः भविष्यथः धेनुम्|
 You all shall have a cow.  युष्माकम् भविष्यथ धेनुम्|
 Rama has two cows.  रामस्य अस्ति धेनू|
 Sita has two cows.  सीतायाः अस्ति धेनू|
 The cow has two cows.  धेन्वाः | धेनोः अस्ति धेनू|
 The two cows have two cows.  धेनू स्तः धेनू|
 The cows have two cows.  धेनवः सन्ति धेनू|
 Two Ramas have two cows.  रामौ स्तः धेनू|
 The Ramas have two cows.  रामाः सन्ति धेनू|
 You have two cows.  तव अस्ति धेनू|
 You two have two cows.  युवयोः स्तः धेनू|
 You all have two cows.  युष्माकम् सन्ति धेनू|
 Rama had two cows.  रामस्य आसीत् धेनू|
 Sita had two cows.  सीतायाः आसीत् धेनू|
 The cow had two cows.  धेन्वाः | धेनोः आसीत् धेनू|
 The two cows had two cows.  धेन्वोः आस्ताम् धेनू|
 The cows had two cows.  धेनूनाम् आसन् धेनू|
 Two Ramas had two cows.  रामयोः आस्ताम् धेनू|
 The Ramas had two cows.  रामाणाम् आसन् धेनू|
 You had two cows.  तव आसीत् धेनू|
 You two had two cows.  युवयोः आस्ताम् धेनू|
 You all had two cows.  युष्माकम् आसन् धेनू|
 Rama shall have two cows.  रामस्य भविष्यति धेनू|
 Sita shall have two cows.  सीतायाः भविष्यति धेनू|
 The cow shall have two cows.  धेन्वाः | धेनोः भविष्यति धेनू|
 The two cows shall have two cows.  धेन्वोः भविष्यतः धेनू|
 The cows shall have two cows.  धेनूनाम् भविष्यन्ति धेनू|
 Two Ramas shall have two cows.  रामयोः भविष्यतः धेनू|
 The Ramas shall have two cows.  रामाणाम् भविष्यन्ति धेनू|
 You shall have two cows.  तव भविष्यसि धेनू|
 You two shall have two cows.  युवयोः भविष्यथः धेनू|
 You all shall have two cows.  युष्माकम् भविष्यथ धेनू|
 Rama has cows.  रामस्य अस्ति धेनूः|
 Sita has cows.  सीतायाः अस्ति धेनूः|
 The cow has cows.  धेन्वाः | धेनोः अस्ति धेनूः|
 The two cows have cows.  धेन्वोः स्तः धेनूः|
 The cows have cows.  धेनूनाम् सन्ति धेनूः|
 Two Ramas have cows.  रामयोः स्तः धेनूः|
 The Ramas have cows.  रामाणाम् सन्ति धेनूः|
 You have cows.  तव अस्ति धेनूः|
 You two have cows.  युवयोः स्तः धेनूः|
 You all have cows.  युष्माकम् सन्ति धेनूः|
 Rama had cows.  रामस्य आसीत् धेनूः|
 Sita had cows.  सीतायाः आसीत् धेनूः|
 The cow had cows.  धेन्वाः | धेनोः आसीत् धेनूः|
 The two cows had cows.  धेन्वोः आस्ताम् धेनूः|
 The cows had cows.  धेनूनाम् आसन् धेनूः|
 Two Ramas had cows.  रामयोः आस्ताम् धेनूः|
 The Ramas had cows.  रामाणाम् आसन् धेनूः|
 You had cows.  तव आसीत् धेनूः|
 You two had cows.  युवयोः आस्ताम् धेनूः|
 You all had cows.  युष्माकम् आसन् धेनूः|
 Rama shall have cows.  रामस्य भविष्यति धेनूः|
 Sita shall have cows.  सीतायाः भविष्यति धेनूः|
 The cow shall have cows.  धेन्वाः | धेनोः भविष्यति धेनूः|
 The two cows shall have cows.  धेन्वोः भविष्यतः धेनूः|
 The cows shall have cows.  धेनूनाम् भविष्यन्ति धेनूः|
 Two Ramas shall have cows.  रामयोः भविष्यतः धेनूः|
 The Ramas shall have cows.  रामाणाम् भविष्यन्ति धेनूः|
 You shall have cows.  तव भविष्यसि धेनूः|
 You two shall have cows.  युवयोः भविष्यथः धेनूः|
 You all shall have cows.  युष्माकम् भविष्यथ धेनूः|

English to Sanskrit Translation - 7

No comments:

Post a Comment